मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
भरतनाट्यम्

नाट्यशास्त्रम्नाट्यशास्त्रम् इत्येत्द्ग्रन्थस्य कर्ता भरतमुनिः। एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते भारतम् इति यथार्थाभिधानम् भजते। तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति। नाट्यवेदः इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८.
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्। कालिदासः, मालविकाग्निमित्रनाटके। (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ?

सुभाषितरत्नभाण्डागारग्रन्थे । (सामान्यतः १०,००० सुभाषितानि सङ्गृहीतानि।)



आधुनिकलेखः
आधुनिकाः लेखाः

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे। यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः। तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे। तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्
सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम्।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति। कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति। किन्तु महापुरुषाः न तथा। सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति। आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति। महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति।


सहपरियोजनाः

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मुख्यपृष्ठम्&oldid=453806" इत्यस्माद् प्रतिप्राप्तम्
भाषा
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विकिपीडिया:सभाविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्उपनिषद्ध्वन्यालोकःसंस्कृतभाषामहत्त्वम्सदस्यसम्भाषणम्:Rajoriyaपी टी उषासंस्कृतम्यदा यदा हि धर्मस्य...क्रियापदरूपाणिकेन्यानव रसाःभारतम्विकिपीडियाविकिपीडिया:साहाय्यम्उपमालङ्कारःविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिआर्यभटःभगवद्गीताकालिदासस्य उपमाप्रसक्तिःविकिपीडिया:स्वागतम्छत्तीसगढराज्यम्राजशेखरःअधिकरणकारकम्प्राचीनवास्तुविद्याअभिज्ञानशाकुन्तलम्भारतीयकालमानःविकिपीडिया:तन्त्रांशसभाक्रिकेट्-क्रीडाव्याकरणम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:विचारसभाकालिदासःविकिपीडिया:दूतावासः/Embassyग्रेगोरी-कालगणना