धूमनीहारः

धूमनीहारः (स्मोग, Smog) अयं smogue इत्यस्यापभ्र्ंशः अस्ति । एषः वायुमालिन्यस्य अन्यः प्रकारः वर्तते । यन्त्रागारात् उत्सर्जितधूमः वायुमण्डलम् आच्छाद्य तत्र च दुष्प्रक्रियया तुषार इव स्वरूपं प्राप्नोति एषः धूमनीहारः । अयञ्च धूमनीहारः वायुमण्डलम् आवृत्य तिष्ठति । येन आवृत्ति-स्थले आम्लजनकस्य (आक्सीजन्)अभावः भवति । फलतः तत्रस्थानां जनजीवानां श्वसक्रिया अवरुध्दा भवति । धूमोच्छ्वासः यदा अधिकप्रमाणेन भवति तदा एषा प्रक्रिया आपप्स्यते ।

१९८८ तमे वर्षे अमेरिकायां सभवितस्य धूमनीहारस्य चित्रणम्

बाह्यसम्पर्कतन्तुः

सम्पादयतु
News
  • BBC.co.uk, "When smog was a frequent occurrence, WW2 People's War, BBC 2005-08-10. Accessed 2006-08-03.

सम्बद्धाः लेखाः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=धूमनीहारः&oldid=480484" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: कालिदासस्य उपमाप्रसक्तिःजया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःनक्षत्रम्विकिपीडिया:General disclaimerसंस्कृतम्विकिपीडिया:साहाय्यम्पुराणम्संस्कृतविकिपीडियाअभिज्ञानशाकुन्तलम्सदस्यसम्भाषणम्:Rajoriyaपी टी उषाभासःप्रकल्पः:विषयेसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?रामायणम्ब्राह्मणःभारतम्सिद्धान्तकौमुद्याः टीकाकाराःविकिपीडियाभगवद्गीताविज्ञानम्विकिपीडिया:स्वशिक्षास्वच्छभारताभियानम्विकिपीडिया:स्वागतम्पञ्चतन्त्रम्मेघदूतम्गद्यकाव्यम्अलङ्कारग्रन्थाःडा जे जे चिनायकथासाहित्यम्विशेषः:नूतनपरिवर्तनानिविकिपीडिया:दूतावासः/Embassyआस्ट्रेलियाशूद्रकःत्रिभुवनदास गज्जर