असमप्रदेशस्य मुख्यमन्त्रिणां सूची

भारतीयराज्यस्य असमस्य मुख्यमन्त्री असमसर्वकारस्य प्रमुखः अस्ति । भारतस्य संविधानानुसारं राज्यपालः राज्यस्य वास्तविकरूपेण प्रमुखः भवति, परन्तु वास्तविकरूपेण कार्यकारी अधिकारः मुख्यमन्त्री एव भवति । असमविधानसभायाः निर्वाचनानन्तरं राज्यपालः प्रायः बहुमतेन सीटैः सह दलं (अथवा गठबन्धनं) सर्वकारस्य निर्माणार्थं आमन्त्रयति । राज्यपालः मुख्यमन्त्रीं नियुक्तं करोति, यस्य मन्त्रिपरिषदः सामूहिकरूपेण सभायाः उत्तरदायी भवति । तस्य सभायाः विश्वासः अस्ति इति दृष्ट्वा मुख्यमन्त्रिणः कार्यकालः पञ्चवर्षपर्यन्तं भवति, तस्य कार्यकालस्य सीमा नास्ति।

हिमंत बिस्वा शर्मा

१९४६ तः असम-देशे १७ मुख्यमन्त्रिणः सन्ति । तेषु दश भारतीयराष्ट्रीयकाङ्ग्रेसस्य आसन्, यथा असमस्य प्रथममुख्यमन्त्री गोपीनाथबोर्दोलोई, भारतस्य प्रथमा महिला मुस्लिममुख्यमन्त्री अनवारा तैमूर् च । १९७८ तमे वर्षे विधानसभानिर्वाचने गोलापबोरबोरा जनतापक्षस्य नेतृत्वं कृत्वा राज्ये काङ्ग्रेस-एकाधिकारस्य समाप्तिः अभवत् । फलतः बोरबोरा असमस्य प्रथमः गैर-काङ्ग्रेस-मुख्यमन्त्री अभवत् । ततः पूर्वं बोरबोरा असमतः राज्यसभासदस्यत्वेन निर्वाचितः अकाङ्ग्रेसविपक्षस्य प्रथमः सदस्यः आसीत् । काङ्ग्रेस-सदस्यः तरुणगोगोई सर्वाधिकं दीर्घकालं यावत् कार्यरतः पदाधिकारी अस्ति, सः २००१ तः २०१६ पर्यन्तं १५ वर्षाणि यावत् कार्यं कृतवान् ।सर्वानन्दसोनोवालः २०१६ तमस्य वर्षस्य मे-मासस्य २४ दिनाङ्के शपथग्रहणं कृत्वा भारतीयजनतापक्षस्य भाजपा-पक्षतः असमस्य प्रथमः मुख्यमन्त्री अभवत् ।२०२१ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के हिमन्तः विश्वसर्मा असमस्य १५ तमः मुख्यमन्त्री इति घोषितः अस्ति ।

मुख्यमन्त्रिणः

सम्पादयतु
क्रमशःनामःकार्यकाल[१][lower-alpha १]कार्यकाल
1गोपीनाथ बोरदोलोई11 फ़रवरी 19466 अगस्त 1950भारतीय राष्ट्रीय कांग्रेस१,६३८
2बिष्णु राम मेढ़ी9 अगस्त 195027 दिसम्बर 1957२,६९८
3बिमला प्रसाद चलिहा28 दिसम्बर 19576 नवम्बर 1970४,६९६
4महेन्द्र मोहन चौधरी11 नवम्बर 197030 जनवरी 1972४४६
5सरत चन्द्र सिन्हा31 जनवरी 197212 मार्च 1978२,२३२
6गोलप बोरबोरा12 मार्च 19784 सितम्बर 1979जनता पार्टी542
7जोगेन्द्र नाथ हजारिका9 सितम्बर 197911 दिसम्बर 197994
रिक्त
(राष्ट्रपति शासन)
12 दिसम्बर 19795 दिसम्बर 1980N/A३५९
8सैयदा अनवरा तैमूर6 दिसम्बर 198030 जून 1981भारतीय राष्ट्रीय कांग्रेस207
रिक्त
(राष्ट्रपति शासन)
30 जून 198113 जनवरी 1982N/A197
9केसब चन्द्र गोगोई13 जनवरी 198219 मार्च 1982भारतीय राष्ट्रीय कांग्रेस66
रिक्त
(राष्ट्रपति शासन)
19 मार्च 198227 फ़रवरी 1983N/A345
10हितेश्वर शईकीया27 फ़रवरी 198323 दिसम्बर 1985भारतीय राष्ट्रीय कांग्रेस१,०३१
11प्रफुल्ल कुमार महन्त24 दिसम्बर 198528 नवम्बर 1990असम गण परिषद१,७९९
रिक्त
(राष्ट्रपति शासन)
28 नवम्बर 199030 जून 1991N/A214
(10)हितेश्वर शईकीया30 जून 199122 अप्रैल 1996भारतीय राष्ट्रीय कांग्रेस[कुल २,७८८] १,७५७
12भूमिधर बर्मन22 अप्रैल 199614 मई 199623
प्रफुल्ल कुमार महन्त15 मई 199617 मई 2001असम गण परिषद[कुल ३,६२८] १,८२९
13तरुण गोगोई17 मई 200124 मई 2016भारतीय राष्ट्रीय कांग्रेस५,४८५
14सर्बानंद सोनोवाल24 मई 20169 मई 2021भारतीय जनता पार्टी१,८११
15हिमंत बिस्वा शर्मा10 मई 2021पदस्थभारतीय जनता पार्टीवाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।

सन्दर्भाः

सम्पादयतु


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

🔥 Top keywords: कालिदासस्य उपमाप्रसक्तिःजया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःनक्षत्रम्विकिपीडिया:General disclaimerसंस्कृतम्विकिपीडिया:साहाय्यम्पुराणम्संस्कृतविकिपीडियाअभिज्ञानशाकुन्तलम्सदस्यसम्भाषणम्:Rajoriyaपी टी उषाभासःप्रकल्पः:विषयेसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?रामायणम्ब्राह्मणःभारतम्सिद्धान्तकौमुद्याः टीकाकाराःविकिपीडियाभगवद्गीताविज्ञानम्विकिपीडिया:स्वशिक्षास्वच्छभारताभियानम्विकिपीडिया:स्वागतम्पञ्चतन्त्रम्मेघदूतम्गद्यकाव्यम्अलङ्कारग्रन्थाःडा जे जे चिनायकथासाहित्यम्विशेषः:नूतनपरिवर्तनानिविकिपीडिया:दूतावासः/Embassyआस्ट्रेलियाशूद्रकःत्रिभुवनदास गज्जर