इस्लामाबाद् राजधानीप्रदेशः

पाकिस्थानस्य सङ्घीयप्रदेशः

इस्लामाबाद् राजधानीप्रदेशः (उर्दू: وفاقی دارالحکومت) पाकिस्थानस्य एकमात्रः सङ्घीयप्रदेशः अस्ति, पञ्जाब-खैबर्पख्तूङ्ख्वा-प्रान्तयोः मध्ये स्थितम् । देशस्य सङ्घीयराजधानी इस्लामाबाद् च अन्तर्भवति ।

इस्लामाबाद् राजधानीप्रदेशः

اسلام آباد
सङ्घीयप्रदेशः
Flag of इस्लामाबाद् राजधानीप्रदेशः
Flag
Nickname(s): 
इस्लू,[१] हरितनगरम्
पाकिस्थानदेशे इस्लामाबाद् राजधानीप्रदेशस्य स्थानम्
पाकिस्थानदेशे इस्लामाबाद् राजधानीप्रदेशस्य स्थानम्
Coordinates: ३३°४४′१५″ उत्तरदिक् ७३°०८′५१″ पूर्वदिक् / 33.73750°उत्तरदिक् 73.14750°पूर्वदिक् / ३३.७३७५०; ७३.१४७५०निर्देशाङ्कः : ३३°४४′१५″ उत्तरदिक् ७३°०८′५१″ पूर्वदिक् / 33.73750°उत्तरदिक् 73.14750°पूर्वदिक् / ३३.७३७५०; ७३.१४७५०
देशःपाकिस्थानम्
संस्थापितम्१४ अगस्त १९६७[२]
राजधानीइस्लामाबाद्
Government
 • Bodyआईटीसी प्रशासनम्
 • मुख्यायुक्तःअमर् अलि अह्मद्[३]
 • उपायुक्तःइर्फान् नवाज् मेमोन्
 • अध्यक्षः, रा.वा.प्रा. (इस्लामाबाद्)अमर् अलि अह्मद्[४]
 • उच्चन्यायालयःइस्लामाबाद् उच्चन्यायालयः
Area
 • सङ्घीयप्रदेशः११६५.५० km
 • Urban
९०६.०० km
Highest elevation
१५०० m
Lowest elevation
४९० m
Population
 (२०१७)[५]
 • सङ्घीयप्रदेशः२०,०६,५७२
 • Urban
१०,१४,८२५
Time zoneUTC+०५:०० (पा.मा.स)
Postcode
४४०००
Area code(s)०५१
ISO 3166 codePK-IS
मानवसंसाधनसूची (२०१९)०.६७७[६]
मध्यम
उल्लेखनीय क्रीडादलाःइस्लामाबाद् यूनाइटेड्, इस्लामाबाद् जीन्नस्
राष्ट्रसभायां पीठानि
अञ्चलानि[७]
क्षेत्राणि८१
सङ्घपरिषद्५०
Websitewww.ictadministration.gov.pk/

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. Berenson, Alex (२०११). The Midnight House. Random House. pp. ५. ISBN 978-0099536970. 
  2. McGarr, Paul (२०१३). The Cold War in South Asia: Britain, the United States and the Indian Subcontinent, 1945-1965. Cambridge University Press. ISBN 9781107008151. 
  3. "IHC orders sealing of Monal Restaurant; goes after armed forces' encroachments in national park". डॉन् (समाचारपत्रम्). ११ जनवरी २०२२. आह्रियत २२ जनवरी २०२२. 
  4. "Board Members - CDA". राजधानी विकास प्राधिकरणम्. आह्रियत १५ मार्च २०२२. 
  5. "The News International: Latest News Breaking, Pakistan News". thenews.com.pk. आह्रियत २४ फरवरी २०१६. 
  6. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org (in आङ्ग्ल). आह्रियत १८ अगस्त २०२१. 
  7. "Facts & Statistics - Islamabad". 
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विकिपीडिया:सभाविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्उपनिषद्ध्वन्यालोकःसंस्कृतभाषामहत्त्वम्सदस्यसम्भाषणम्:Rajoriyaपी टी उषासंस्कृतम्यदा यदा हि धर्मस्य...क्रियापदरूपाणिकेन्यानव रसाःभारतम्विकिपीडियाविकिपीडिया:साहाय्यम्उपमालङ्कारःविकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिआर्यभटःभगवद्गीताकालिदासस्य उपमाप्रसक्तिःविकिपीडिया:स्वागतम्छत्तीसगढराज्यम्राजशेखरःअधिकरणकारकम्प्राचीनवास्तुविद्याअभिज्ञानशाकुन्तलम्भारतीयकालमानःविकिपीडिया:तन्त्रांशसभाक्रिकेट्-क्रीडाव्याकरणम्अरुणाचलप्रदेशराज्यम्विकिपीडिया:विचारसभाकालिदासःविकिपीडिया:दूतावासः/Embassyग्रेगोरी-कालगणना