कोटिः

भारतीयसंख्याव्यवस्थायां एककम्

कोटिः (आङ्ग्ल: Crore, हिन्दी: करोड़; सङ्क्षेपः: cr) भारतीयसङ्ख्याव्यवस्थायां एककम् अस्ति, दशमिलियन्ं अथवा शतलक्षं (10,100,000; वैज्ञानिक संकेतन: 107) तत्तुल्यं भवति । अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,00,000 इति लिख्यते ।[१]

व्युत्पत्तिः, क्षेत्रीय रूपान्तर च

सम्पादयतु

आधुनिकः करोड़् (आङ्ग्ल: Crore) प्राकृतवचनात् करोडि (kroḍi) इति शब्दः निष्पद्यते यत् क्रमेण संस्कृतात् कोटि आगच्छति ।[२] नाना प्रादेशिकैर्नाम्ना कोटिः स परिकीर्त्तितः।

सम्बद्धाः लेखाः

सम्पादयतु

उल्लेखाः

सम्पादयतु
  1. "Knowing our Numbers". Department of School Education And Literacy. National Repository of Open Educational Resources. Archived from the original on 2016-02-16. आह्रियत 2022-03-14. 
  2. Oxford English Dictionary, 1st ed., 1893, s.v. 'crore'
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=कोटिः&oldid=480187" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सम्पूर्णानन्द संस्कृत विश्वविद्यालयःसंस्कृतभाषामहत्त्वम्विशेषः:अन्वेषणम्व्याकरणम्द्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyवेदान्तःकाव्यप्रकाशःसदस्यसम्भाषणम्:Rajoriyaहर्षचरितम्कालिदासःआनन्दवर्धनःविकिपीडिया:स्वागतम्भासःअरुणाचलप्रदेशराज्यम्विकिपीडिया:General disclaimerअनुबन्धचतुष्टयम्परमाणुःविकिपीडियायदा यदा हि धर्मस्य...जलमालिन्यम्रामायणम्फलकम्:मुख्यपृष्ठं - सुभाषितम्/1पञ्चतन्त्रम्चार्वाकदर्शनम्धर्मशास्त्रम्व्याकरणशास्त्रस्य इतिहासःक्रिकेट्-क्रीडाप्रकल्पः:विषयेमहाभाष्यम्कालिदासस्य उपमाप्रसक्तिःसंस्कृतविश्वविद्यालयाःखो खो क्रीडास्वच्छभारताभियानम्विकिपीडिया:प्रयोगपृष्ठम्