चित्रदुर्गम्

चित्रदुर्गं (Chitradurga) कर्णाटकस्य चित्रदुर्गमण्डलस्य केन्द्रम् अस्ति ।चित्रदुर्गम् ऐतिहासिकमहत्त्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानः सप्तावर्तं दुर्गं पर्यटकान् आकर्षति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ओबण्णः अथवा मदकरिनायकः । तस्य पुत्रः कस्तूरीरङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।

चित्रदुर्गम्
नगरम्
Skyline of चित्रदुर्गम्
देशः भारतम्
राज्यम्कर्णाटकम्
भागम्बयलुसीमे
Government
 • लोकसभासदस्यःजनार्धनस्वामिः
Elevation
७३२ m
Population
 (2001)
१,२२,५९४
 • Density५,६८३.५४/km
भाषाः
 • अधिकृतकन्नड
Time zoneUTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
577 50x
दूरवणीकूटसंख्या08194
Vehicle registrationKA-16

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=चित्रदुर्गम्&oldid=480304" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सम्पूर्णानन्द संस्कृत विश्वविद्यालयःसंस्कृतभाषामहत्त्वम्विशेषः:अन्वेषणम्व्याकरणम्द्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyवेदान्तःकाव्यप्रकाशःसदस्यसम्भाषणम्:Rajoriyaहर्षचरितम्कालिदासःआनन्दवर्धनःविकिपीडिया:स्वागतम्भासःअरुणाचलप्रदेशराज्यम्विकिपीडिया:General disclaimerअनुबन्धचतुष्टयम्परमाणुःविकिपीडियायदा यदा हि धर्मस्य...जलमालिन्यम्रामायणम्फलकम्:मुख्यपृष्ठं - सुभाषितम्/1पञ्चतन्त्रम्चार्वाकदर्शनम्धर्मशास्त्रम्व्याकरणशास्त्रस्य इतिहासःक्रिकेट्-क्रीडाप्रकल्पः:विषयेमहाभाष्यम्कालिदासस्य उपमाप्रसक्तिःसंस्कृतविश्वविद्यालयाःखो खो क्रीडास्वच्छभारताभियानम्विकिपीडिया:प्रयोगपृष्ठम्