तुळुभाषा कर्णाटकस्य दक्षिणकन्नड, उडुपि, केरलराज्स्य कासरगोडु मण्डलेषु च वर्तते। पञ्चसु द्राविडभाषासु तुळुभाषा अपि अन्यतमा। तुळुभाषा प्राचीना भाषा। तुळुभाषां पूर्वं तिगळारिलिप्या लिखन्ति स्म। सम्प्रति तुळुभाषां कन्नडलिप्या लिखन्ति। तुळुभाषायां साहित्यरचनाः विरलाः। परन्तु जनानां व्यावहारिकभाषारूपेण तुळुभाषा अद्यापि विद्यते। तुळुभाषिप्रदेशेषु भूतकोल इति नाम्ना दैवाराधनं विशेषरूपेण प्रचलति। तुळुभाषायां तुळुविकिपीडिया अपि अस्ति।

तुळुभाषाभाषिणः प्रदेशाः
दैवाराधने वेषं धृत्वा नर्तनम्
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=तुळुभाषा&oldid=438139" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्कालिदासःद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:साहाय्यम्पी टी उषाअभिज्ञानशाकुन्तलम्विकिपीडिया:स्वागतम्बाणभट्टःविकिपीडिया:विचारसभाविकिपीडिया:General disclaimerमहात्मा गान्धीरूपकसाहित्यम्विराट् कोहलीभारतम्जन्तुः (यदुकुलस्य राजा)ब्रह्मसूत्राणिहर्षचरितम्प्रकल्पः:विषयेअन्तर्जालम्स्वच्छभारताभियानम्प्रतिभा पाटिल१२००उपमालङ्कारःमाघःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेताजी सुभाषचन्द्र बोसवेदाङ्गम्किरण बेदीसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?आब्रह्मभुवनाल्लोकाः...कजाखस्थानम्मरीचिका (शाकम्)विशेषः:नूतनपरिवर्तनानिभगत सिंह