बङ्किमचन्द्र चट्टोपाध्याय

बंगाली लेखक, कवि एवं पत्रकार

बङ्किमचन्द्र चट्टोपाध्याय (वङ्ग: বঙ্কিমচন্দ্র চট্টোপাধ্যায় Bôngkim Chôndro Chôţţopaddhae)[१](२७ जून्, १८३८[२]- ८ एप्रिल्, १८९४[३]) उनविंशतिशतकस्य एकः महान् वङ्गीय-साहित्यिकः सम्पादकश्च आसीत् । वङ्गीयगद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः वङ्गीयसाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु भगवद्गीतायाः व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः वङ्गीयभाषायाः प्रथमसाहित्यपत्रस्य वङ्गदर्शनस्य अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् कमलाकान्त इति ।[४]

बङ्किमचन्द्र चट्टोपाध्याय
বঙ্কিমচন্দ্র চট্টোপাধ্যায়
बङ्किमचन्द्र चट्टोपाध्याय
जननम्(१८३८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२७)२७ १८३८
नैहाटी, पश्चिमवङ्गराज्यम्, भारतम्
मरणम्८ १८९४(१८९४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-०८) (आयुः ५५)
कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
वृत्तिःप्रशासकः, लेखकः, व्याख्याता
राष्ट्रीयताभारतीयः
परम्परावङ्गीय
उच्चशिक्षाकोलकाता-विश्वविद्यालयः
प्रकारःकविः, औपन्यासिकः, गद्यकारः, सम्पादकः
विषयाःसाहित्यम्
साहित्यकान्दोलनम्बङ्गनवजागरणम्
प्रमुखकृतयःआनन्दमठस्य रचयिता, यस्मिन् भारतस्य राष्ट्रियगीतं वन्दे मातरम् अस्ति ।
भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजःत्रिरङ्गः
चिह्नम्सिंहचतुर्मुखम्
पञ्चाङ्गम्शकपञ्चाङ्गम्
राष्ट्रगानम्जन गण मन
राष्ट्रगीतम्वन्दे मातरम्
पुष्पम्कमलम्
फलम्आम्रम्
नदीगङ्गा
वृक्षःवटवृक्षः
पशुःव्याघ्रः
जलचरप्राणीगङ्गानद्याः डोल्फिन्
कविःरवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षीमयूरः
नाणकचिह्नम् रूप्यकम्

जन्म वंशपरिचयश्च

सम्पादयतु

बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् ।

शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्)[५][६]

साहित्यक्षेत्रे अवदानम्

सम्पादयतु

ग्रन्थावली

सम्पादयतु

उपन्यासाः

(इन्दिरा,युगलाङ्गुरीयराधाराणी त्रयी संग्रहः)

  • Rajmohan's Wife

प्रवन्धाः

  • कमलाकान्तेर दप्तर
  • लोकरहस्य
  • कृष्ण चरित्र
  • विज्ञानरहस्य
  • विविधसमालोचना
  • प्रबन्ध-पुस्तक
  • साम्य

विविधाः

  • ललिता(पुराकालिकी कथा)
  • धर्म्मतत्त्व
  • सहज रचना शिक्षा
  • श्रीमद्भगवद्गीता
  • कावितापुस्तक

(कतिचन कविताः, ललिता मानस)

सम्पादितग्रन्थाः

  • दीनबन्धुमित्रेर जीवनी
  • बाङ्गला साहित्ये प्यारीचांद मित्रेर स्थान
  • सञ्जीवचन्द्र चट्टोपाध्यायेर जीवनी

टिप्पणी

सम्पादयतु
  1. (Chattopadhyay in the original Bengali; Chattopadhyay or Chatterji as spelt by the British)
  2. "History & Heritage". Archived from the original on 2017-11-01. आह्रियत 2014-07-26. 
  3. Merriam-Webster, Inc (1995). Merriam-Webster's Encyclopedia of Literature. Merriam-Webster. pp. 231–. ISBN 978-0-87779-042-6. आह्रियत 24 June 2012. 
  4. मासिक कारेन्ट् वर्ल्ड्, मै २०११, पृ. ३३; परिदर्शनस्य दिनाङ्कः-२६ मै २०११ क्रैस्ताब्दः
  5. प्रबन्ध- बङ्किमचन्द्रेर् बाल्यशिक्षा, पूर्णचन्द्र चट्टोपाध्यायः ,बङ्किम-प्रसङ्ग ग्रन्थः, सुरेशचन्द्र समाजपतिना सम्पादितः
  6. बङ्किमचन्द्रजीवनी, अमित्रसूदन भट्टाचार्य, आनन्द पाब्लिशार्स् प्रैवेट् लिमिटेड् , कोलकाता ,१९९१,पृ २५ तः उद्धृतः

बाह्यसम्पर्काः

सम्पादयतु
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्अरुणाचलप्रदेशराज्यम्६४०संस्कृतम्विकिपीडियायदा यदा हि धर्मस्य...विकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविराट् कोहलीरामायणम्क्षमा रावविकिपीडिया:स्वागतम्साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?भगत सिंहअभिज्ञानशाकुन्तलम्विकिपीडिया:General disclaimerविशेषः:नूतनपरिवर्तनानिनेताजी सुभाषचन्द्र बोसव्याकरणम्विकिपीडिया:सभाभारतम्विकिपीडिया:विचारसभासेंट लूसियाकालिदासःयोहान गुटेनबर्गप्रकल्पः:विषये७५४संस्कृतविकिपीडियासचिन तेण्डुलकरपी टी उषामहाभारतम्चाणक्यःसंस्कृतवाङ्मयम्कालिदासस्य उपमाप्रसक्तिःक्रियापदरूपाणिभगवद्गीता