बाङ्गलादेशः

(बाङ्गलादेश इत्यस्मात् पुनर्निर्दिष्टम्)

बाङ्गलादेशः (वङ्ग: বাংলাদেশ) तु आधिकारिकरूपेण "जनानां बाङ्गलादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्गलादेशस्थं नगरम्। बाङ्गलादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

গণপ্রজাতন্ত্রী বাংলাদেশ (बाङ्गला)
पौरगणतन्त्रबाङ्लादेशः
बाङ्लादेशः राष्ट्रध्वजःबाङ्लादेशः राष्ट्रस्य लाञ्छनम्
ध्वजःलाञ्छनम्
राष्ट्रगीतम्:

आमार् शोनार् बान्ला (बाङ्ला)
मम सुवर्णबङ्ग

Location of बाङ्लादेशः
Location of बाङ्लादेशः

राजधानीढाका
23° 42' N 90° 21' E
बृहत्तमं नगरम्ढाका
देशीयताबाङ्गलादेशी
व्यावहारिकभाषा(ः)बाङ्गला
प्रादेशिकभाषा(ः){{{regional_languages}}}
राष्ट्रीयभाषा(ः){{{languages_type}}}
सर्वकारःएकात्मिक संसदीय प्रजातन्त्रम्[१]
 - राष्ट्रपति:अब्दुल् हामिद्
 - प्रधानमन्त्रीशेख् हसीना
 - संसदाध्यक्ष:शिरिन् शर्मीन् चौधरी
 - मुख्य न्यायाधीश:सय्यद् महमूद् होसैन्
विधानसभाजातीय संसद्
स्वतन्त्रतापाकिस्थानम् तः 
 - Declared२६ मार्च १९७१ 
 - Current constitution४ नवम्बर १९७२[२] 
विस्तीर्णम् 
 - आविस्तीर्णम्147,570 कि.मी2  (94वां)
 56,977 मैल्2 
 - जलम् (%)6.4
जनसङ्ख्या 
 - 2011स्य माकिम्148,000,000 (Census, 2011),[३]
158,570,535 (CIA, July 2011 est.)[४] (8वां)
 - सान्द्रता964.42/कि.मी2(9वां)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP)2011स्य माकिम्
 - आहत्य$282.229 billion[५] (39)
 - प्रत्येकस्य आयः$1,692[५] (193)
राष्ट्रीयः सर्वसमायः (शाब्द)2011स्य माकिम्
 - आहत्य$113.032 billion[५] ()
 - प्रत्येकस्य आयः$678[५] ()
Gini(2021)32.4[६] ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2019)
increase 0.632[७] (मध्यम)(133rd)
मुद्राटाका (BDT)
कालमानःबाङ्गलादेशीप्रमाणसमयः (UTC+6:00)
वाहनचालनविधम्वामतः
अन्तर्जालस्य TLD.bd
.বাংলা
दूरवाणीसङ्केतः+880

अद्यतनस्य बाङ्गलादेशस्य सीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।

सन्दर्भाः

सम्पादयतु

बाह्यशृङ्खला

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=बाङ्गलादेशः&oldid=485121" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्कालिदासःद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:साहाय्यम्पी टी उषाअभिज्ञानशाकुन्तलम्विकिपीडिया:स्वागतम्बाणभट्टःविकिपीडिया:विचारसभाविकिपीडिया:General disclaimerमहात्मा गान्धीरूपकसाहित्यम्विराट् कोहलीभारतम्जन्तुः (यदुकुलस्य राजा)ब्रह्मसूत्राणिहर्षचरितम्प्रकल्पः:विषयेअन्तर्जालम्स्वच्छभारताभियानम्प्रतिभा पाटिल१२००उपमालङ्कारःमाघःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेताजी सुभाषचन्द्र बोसवेदाङ्गम्किरण बेदीसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?आब्रह्मभुवनाल्लोकाः...कजाखस्थानम्मरीचिका (शाकम्)विशेषः:नूतनपरिवर्तनानिभगत सिंह