मंगळूरु (आंग्लः :Mangalore, तुळु: ಕುಡ್ಲ, कन्नड: ಮಂಗಳೂರು) कर्नाटकस्य दक्षिणकन्नडमण्डले एकं नगरम् अस्ति। बेंगळूरु नगरात् ३५० किलोमीटर् दूरे अस्ति इदं नगरम् ।मङ्गलादेवि एतस्य नगरस्य देवी इति कारणतः नगरमेतत् स्वस्य नाम प्राप्तमस्ति इति विचारः अस्ति ।अस्मिन् नगरॆ 'विमानस्थानकम् 15 कि मी दूरॆ केञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । मङ्गलूरुसेण्ट्रल् तथा कङ्कनाडीजङ्क्षन् इति द्वे रैल् स्थानकॆ स्तः। द्वॆ नद्यौ स्त: नेत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरेबियन् नाम समुद्र: वर्ततॆ । त्रय: राष्ट्रीयमार्गा: अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त केरलराज्यस्य ऎडपल्लि (कोचिन् समीपम्) त: उत्तरास्त: पण्वेल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बेङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सोलापुर् प्रति वर्ततॆ । अत्र बहव: विद्यालया: सन्ति ।

सन्दर्भाः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=मङ्गळूरु&oldid=472082" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्कालिदासःद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:साहाय्यम्पी टी उषाअभिज्ञानशाकुन्तलम्विकिपीडिया:स्वागतम्बाणभट्टःविकिपीडिया:विचारसभाविकिपीडिया:General disclaimerमहात्मा गान्धीरूपकसाहित्यम्विराट् कोहलीभारतम्जन्तुः (यदुकुलस्य राजा)ब्रह्मसूत्राणिहर्षचरितम्प्रकल्पः:विषयेअन्तर्जालम्स्वच्छभारताभियानम्प्रतिभा पाटिल१२००उपमालङ्कारःमाघःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेताजी सुभाषचन्द्र बोसवेदाङ्गम्किरण बेदीसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?आब्रह्मभुवनाल्लोकाः...कजाखस्थानम्मरीचिका (शाकम्)विशेषः:नूतनपरिवर्तनानिभगत सिंह