लक्षद्वीपाः

लक्षद्वीप: भारतस्‍य कश्चित् केन्द्रशासितः प्रदेशः अस्‍ति।एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति ।एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति ।अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।

लक्षद्वीपाः
ലക്ഷദ്വീപ്
—  union territory  —
Location of लक्षद्वीपाः
ലക്ഷദ്വീപ്
निर्देशाङ्काः

१०°३४′उत्तरदिक् ७२°३८′पूर्वदिक् / 10.57°उत्तरदिक् 72.63°पूर्वदिक् / १०.५७; ७२.६३

देशःभारतम्
राज्यम्Lakshadweep
मण्डलम्1
Established1956-11-10
राजधानीKavaratti
बृहत्तमं नगरम्Andrott
AdministratorAmar Nath IAS
जनसङ्ख्या

• सान्द्रता

६४,४२९

2,013 /किमी2 (5,214 /वर्ग मील)

मानवसंसाधनसूची (2005)increase
0.796 (high
व्यावहारिकभाषा(ः)Malayalam, English[१]
Mahl (Dhivehi) is spoken on Minicoy Island.
साम्प्रदायिकसमूहाः ≈84.33% Malayali
≈15.67% Mahls
समयवलयःIST (UTC+05:30)
विस्तीर्णम्32 वर्ग किलोमीटर (12 वर्ग मील) (1)
ISO 3166-2IN-LD
जालस्थानम्www.lakshadweep.gov.in

विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
  1. The Muslim tribes of Lakshadweep Islands By Makhan Jha
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=लक्षद्वीपाः&oldid=485283" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सम्पूर्णानन्द संस्कृत विश्वविद्यालयःसंस्कृतभाषामहत्त्वम्विशेषः:अन्वेषणम्व्याकरणम्द्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyवेदान्तःकाव्यप्रकाशःसदस्यसम्भाषणम्:Rajoriyaहर्षचरितम्कालिदासःआनन्दवर्धनःविकिपीडिया:स्वागतम्भासःअरुणाचलप्रदेशराज्यम्विकिपीडिया:General disclaimerअनुबन्धचतुष्टयम्परमाणुःविकिपीडियायदा यदा हि धर्मस्य...जलमालिन्यम्रामायणम्फलकम्:मुख्यपृष्ठं - सुभाषितम्/1पञ्चतन्त्रम्चार्वाकदर्शनम्धर्मशास्त्रम्व्याकरणशास्त्रस्य इतिहासःक्रिकेट्-क्रीडाप्रकल्पः:विषयेमहाभाष्यम्कालिदासस्य उपमाप्रसक्तिःसंस्कृतविश्वविद्यालयाःखो खो क्रीडास्वच्छभारताभियानम्विकिपीडिया:प्रयोगपृष्ठम्