वास्तुकम्

एतत् वास्तुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदं वास्तुकम् अपि एकविधस्य सस्यम् अस्ति । अतः इदम् अपि सस्यजन्यः आहारपदार्थः । वास्तुकम् आङ्ग्लभाषायां Amaranth इति वदन्ति । अनेन वास्तुकेन क्वथितं, व्यञ्जनम्, उपसेचनं, दोसा, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् वास्तुकम् अपि बहुविधं, बहुवर्णीयं च भवति ।

Amaranthus
Amaranthus tricolor
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Core eudicots
गणःCaryophyllales
कुलम्Amaranthaceae
उपकुलम्Amaranthoideae
वंशःAmaranthus
L.
उपविभागीयस्तरः

See text

वास्तुकसस्यं, पुष्पं चापि
अन्यविधस्य वास्तुकम्
रक्तवर्णस्य वास्तुकसस्यम्
वास्तुकेन निर्मितं व्यञ्जनम्
बहुवर्णयुतं वास्तुकम्

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=वास्तुकम्&oldid=396073" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्सम्पूर्णानन्द संस्कृत विश्वविद्यालयःसंस्कृतभाषामहत्त्वम्विशेषः:अन्वेषणम्व्याकरणम्द्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyवेदान्तःकाव्यप्रकाशःसदस्यसम्भाषणम्:Rajoriyaहर्षचरितम्कालिदासःआनन्दवर्धनःविकिपीडिया:स्वागतम्भासःअरुणाचलप्रदेशराज्यम्विकिपीडिया:General disclaimerअनुबन्धचतुष्टयम्परमाणुःविकिपीडियायदा यदा हि धर्मस्य...जलमालिन्यम्रामायणम्फलकम्:मुख्यपृष्ठं - सुभाषितम्/1पञ्चतन्त्रम्चार्वाकदर्शनम्धर्मशास्त्रम्व्याकरणशास्त्रस्य इतिहासःक्रिकेट्-क्रीडाप्रकल्पः:विषयेमहाभाष्यम्कालिदासस्य उपमाप्रसक्तिःसंस्कृतविश्वविद्यालयाःखो खो क्रीडास्वच्छभारताभियानम्विकिपीडिया:प्रयोगपृष्ठम्