वैशाखमासः


भारतीयकालमाने एषः वैशाखमासः द्वीतीयः । (मराठी: वैशाख) (हिन्दी: बैसाख) (नेपाली: बैशाख) । अयं मासः नेपालीदिनदर्शिकायां, वङ्गदिनदर्शिकायां च प्रथमः मासः। अस्य ऋतुः वसन्तः । अस्मिन् एव घर्मकालस्य आरम्भः भवति ।भारतीय-राष्ट्रिय-दिनदर्शिकायां वैशाखमासः (सामान्यतः) एप्रिल् २१ तः मेमासस्य २० पर्यन्तं भवति ।हिन्दुसौरमानदिनदर्शिकायां वैशाखमासस्य आरम्भः एप्रिल्मासस्य मध्यभागे आरभ्यते वङ्गे, पञ्जाबे, नेपाले च । तमिळुनाडुराज्ये वैकाशि इति कथ्यते । हिन्दुचान्द्रमानदिनदर्शिकायां वैशाखमासस्य आरम्भः एप्रिल्मासस्य अमावास्यायां भवति ।

कृषिफलोत्सवः वैशाखी अस्मिन् मासे आचर्यते ।

"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=वैशाखमासः&oldid=395897" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्फलकम्:Ntsद्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaअरुणाचलप्रदेशराज्यम्कालिदासःविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्अभिज्ञानशाकुन्तलम्यदा यदा हि धर्मस्य...विकिपीडिया:विचारसभासंस्कृतविकिपीडियाक्रियापदरूपाणिविकिपीडिया:स्वागतम्क्रिकेट्-क्रीडावेदःविकिपीडिया:सभाभारतम्प्रतिभा पाटिलपी टी उषाविकिपीडिया:दूतावासः/Embassyसावित्रीबाई फुलेलाला लाजपत रायविशेषः:नूतनपरिवर्तनानिचन्द्रालोकःवाल्मीकिःआङ्ग्लभाषाखो खो क्रीडालिक्टनस्टैनस्वच्छभारताभियानम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विज्ञानम्संस्कृतवाङ्मयम्अलङ्कारसम्प्रदायःवटसावित्रीव्रतम्