सूरा अल-इखलास

कुरानस्य ११२ अध्यायः

सूरा अल-इखलास سورة الإخلاص कुरआन शास्त्रस्य द्वादशोऽधिकशततमोऽध्यायः अस्ति।

सूरा अल-इखलास


भावार्थः पाठोच्चारणं च

सम्पादयतु

بسم الله الرحمن الرحيم

विसमिल्लाहिर राहमानिर राहीम

परमकृपामयस्य अपारदयाप्रदस्य अल्लाहस्य नाम्नि


1. قل هو الله احد

क़ुल हुआ अल्लाहु अहाद्.

वद, तद् अल्लाहम् एकम्।

2. الله الصمد

अल्लाहुस समाद.

२. अल्लाहम् अक्षयम् अस्ति।

3. لم يلد ولم يو لد

लाम यालिद ओया लाम युलाद.

३. न एव तद् आजायते न च एव जनितः।

4. ولم يكن له كفواً احد

ओया लाम या कुन लाहु कुफुआन अहाद.

४. न च एव तस्य किमपि समकक्षम् अस्ति।[१][२][३]

पश्यन्तु च

सम्पादयतु

सन्धर्भानि

सम्पादयतु
  1. "संग्रह प्रतिलिपि". Archived from the original on 2021-07-29. आह्रियत 2021-12-04. 
  2. https://www.corequran.com/112/#0
  3. https://islam4u.pro/blog/surah-ikhlas/
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=सूरा_अल-इखलास&oldid=486953" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: मुख्यपृष्ठम्जया किशोरीविशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्कालिदासःपाणिनिःसदस्यसम्भाषणम्:NehalDaveNDभट्टोजिदीक्षितःसदस्यसम्भाषणम्:Rajoriyaसंस्कृतम्विकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्मिकी माउसत्रिविक्रमभट्टःवररुचिःअलङ्कारशास्त्रस्य इतिहासःविकिपीडिया:स्वागतम्विकिःभारतम्विकिपीडियाअभिज्ञानशाकुन्तलम्विशेषः:नूतनपरिवर्तनानिपी टी उषालहरतारा जलाशय:महाभाष्यम्विकिपीडिया:विचारसभालाला लाजपत रायआस्ट्रेलियाकात्यायनीविकिपीडिया:सभा१८६३साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?कालिदासस्य उपमाप्रसक्तिःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याहिन्दीसायणःइण्डोनेशिया२०११अनुभूतविषयासंप्रमोषः स्मृतिः (योगसूत्रम्)