१८५६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

जनवरी-मार्च्

सम्पादयतु

एप्रिल्-जून्

सम्पादयतु

जुलै-सेप्टेम्बर्

सम्पादयतु

अक्टोबर्-डिसेम्बर्

सम्पादयतु

अज्ञात-तिथीनां घटनाः

सम्पादयतु
अस्मिन् वर्षे लण्डन्नगरस्य सैण्ट्जार्ज् इति वैद्यालयस्य डा मार्षल् हाल् नामकः वैद्यः "लान्सेण्ट्"नामिकायां पत्रिकायां कृतकश्वासोच्छ्वासस्य विषये विवृणोत् ।
अस्मिन्नेव वर्षे जर्मनीदेशस्य "डुसेल्डार्फ्" इत्यत्र खनिकर्मकराः "नियांडर्ताल् मानवस्य" अस्थीनि प्राप्तवन्तः ।
अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः जर्मनीदेशीयः जीवविज्ञानी अगस्ट् वीस्मान् वैद्यपदवीं प्राप्नोत् ।
अस्मिन्नेव वर्षे भारतदेशस्य कर्णाटकराज्यस्य जलपातेषु अन्यतमौ जोगजलपातः गेरुसोप्पजलपातः च ब्रिटिष्-अधिकारिभ्यां संशोधितौ ।
अस्मिन् वर्षे भारतस्य कन्नडभाषिकाणां राज्यं कर्णाटकं भवेत् इति आन्दोलनम् आरब्धम् ।
अस्मिन् वर्षे अनुवंशीयनिमस्य निरूपकः जीवविज्ञानी ग्रिगोर् जान् मेण्डेल् अष्टवर्षाणि यावत् संशोधितान् आनुवंशीयगुणानां नियमस्य विषये, जीविनां वैशिष्ट्यस्य विषये, तेषां स्वतन्त्रकार्याणां विषये च ब्रून्-नगरस्य विज्ञानसङ्घे विस्तरेण विवृतवान् ।

जन्मानि

सम्पादयतु

जनवरी-मार्च्

सम्पादयतु

एप्रिल्-जून्

सम्पादयतु
अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के मनोविज्ञानस्य अध्वर्युः सिग्मण्ड् फ़्रुड् आस्ट्रियादेशस्य (इदानीन्तने जोकोस्लोवाकियदेशे अस्ति) फैबर्ग् इति प्रदेशे निर्धने यहूदिकुटुम्बे जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

सम्पादयतु
अस्मिन् वर्षे जुलैमासस्य २३ तमे दिनाङ्के भारतस्य अप्रतिमः स्वातन्त्र्ययोद्धा बालगङ्गाधरतिलकः महाराष्ट्रस्य रत्नगिरौ जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

सम्पादयतु

निधनानि

सम्पादयतु

जनवरी-मार्च्

सम्पादयतु

एप्रिल्-जून्

सम्पादयतु

जुलै-सेप्टेम्बर्

सम्पादयतु

अक्टोबर्-डिसेम्बर्

सम्पादयतु

बाह्य-सूत्राणि

सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः

सम्पादयतु
"https:https://www.how.com.vn/wiki/index.php?lang=sa&q=१८५६&oldid=411496" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्कालिदासःद्वितीयविश्वयुद्धम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:साहाय्यम्पी टी उषाअभिज्ञानशाकुन्तलम्विकिपीडिया:स्वागतम्बाणभट्टःविकिपीडिया:विचारसभाविकिपीडिया:General disclaimerमहात्मा गान्धीरूपकसाहित्यम्विराट् कोहलीभारतम्जन्तुः (यदुकुलस्य राजा)ब्रह्मसूत्राणिहर्षचरितम्प्रकल्पः:विषयेअन्तर्जालम्स्वच्छभारताभियानम्प्रतिभा पाटिल१२००उपमालङ्कारःमाघःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेताजी सुभाषचन्द्र बोसवेदाङ्गम्किरण बेदीसाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?आब्रह्मभुवनाल्लोकाः...कजाखस्थानम्मरीचिका (शाकम्)विशेषः:नूतनपरिवर्तनानिभगत सिंह